Declension table of ?śṛtaṅkṛta

Deva

MasculineSingularDualPlural
Nominativeśṛtaṅkṛtaḥ śṛtaṅkṛtau śṛtaṅkṛtāḥ
Vocativeśṛtaṅkṛta śṛtaṅkṛtau śṛtaṅkṛtāḥ
Accusativeśṛtaṅkṛtam śṛtaṅkṛtau śṛtaṅkṛtān
Instrumentalśṛtaṅkṛtena śṛtaṅkṛtābhyām śṛtaṅkṛtaiḥ śṛtaṅkṛtebhiḥ
Dativeśṛtaṅkṛtāya śṛtaṅkṛtābhyām śṛtaṅkṛtebhyaḥ
Ablativeśṛtaṅkṛtāt śṛtaṅkṛtābhyām śṛtaṅkṛtebhyaḥ
Genitiveśṛtaṅkṛtasya śṛtaṅkṛtayoḥ śṛtaṅkṛtānām
Locativeśṛtaṅkṛte śṛtaṅkṛtayoḥ śṛtaṅkṛteṣu

Compound śṛtaṅkṛta -

Adverb -śṛtaṅkṛtam -śṛtaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria