Declension table of ?śṛta

Deva

NeuterSingularDualPlural
Nominativeśṛtam śṛte śṛtāni
Vocativeśṛta śṛte śṛtāni
Accusativeśṛtam śṛte śṛtāni
Instrumentalśṛtena śṛtābhyām śṛtaiḥ
Dativeśṛtāya śṛtābhyām śṛtebhyaḥ
Ablativeśṛtāt śṛtābhyām śṛtebhyaḥ
Genitiveśṛtasya śṛtayoḥ śṛtānām
Locativeśṛte śṛtayoḥ śṛteṣu

Compound śṛta -

Adverb -śṛtam -śṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria