Declension table of ?śṛta

Deva

MasculineSingularDualPlural
Nominativeśṛtaḥ śṛtau śṛtāḥ
Vocativeśṛta śṛtau śṛtāḥ
Accusativeśṛtam śṛtau śṛtān
Instrumentalśṛtena śṛtābhyām śṛtaiḥ śṛtebhiḥ
Dativeśṛtāya śṛtābhyām śṛtebhyaḥ
Ablativeśṛtāt śṛtābhyām śṛtebhyaḥ
Genitiveśṛtasya śṛtayoḥ śṛtānām
Locativeśṛte śṛtayoḥ śṛteṣu

Compound śṛta -

Adverb -śṛtam -śṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria