Declension table of śṛgāla

Deva

MasculineSingularDualPlural
Nominativeśṛgālaḥ śṛgālau śṛgālāḥ
Vocativeśṛgāla śṛgālau śṛgālāḥ
Accusativeśṛgālam śṛgālau śṛgālān
Instrumentalśṛgālena śṛgālābhyām śṛgālaiḥ śṛgālebhiḥ
Dativeśṛgālāya śṛgālābhyām śṛgālebhyaḥ
Ablativeśṛgālāt śṛgālābhyām śṛgālebhyaḥ
Genitiveśṛgālasya śṛgālayoḥ śṛgālānām
Locativeśṛgāle śṛgālayoḥ śṛgāleṣu

Compound śṛgāla -

Adverb -śṛgālam -śṛgālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria