Declension table of ?śṛṅkhalitā

Deva

FeminineSingularDualPlural
Nominativeśṛṅkhalitā śṛṅkhalite śṛṅkhalitāḥ
Vocativeśṛṅkhalite śṛṅkhalite śṛṅkhalitāḥ
Accusativeśṛṅkhalitām śṛṅkhalite śṛṅkhalitāḥ
Instrumentalśṛṅkhalitayā śṛṅkhalitābhyām śṛṅkhalitābhiḥ
Dativeśṛṅkhalitāyai śṛṅkhalitābhyām śṛṅkhalitābhyaḥ
Ablativeśṛṅkhalitāyāḥ śṛṅkhalitābhyām śṛṅkhalitābhyaḥ
Genitiveśṛṅkhalitāyāḥ śṛṅkhalitayoḥ śṛṅkhalitānām
Locativeśṛṅkhalitāyām śṛṅkhalitayoḥ śṛṅkhalitāsu

Adverb -śṛṅkhalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria