Declension table of ?śṛṅkhalita

Deva

NeuterSingularDualPlural
Nominativeśṛṅkhalitam śṛṅkhalite śṛṅkhalitāni
Vocativeśṛṅkhalita śṛṅkhalite śṛṅkhalitāni
Accusativeśṛṅkhalitam śṛṅkhalite śṛṅkhalitāni
Instrumentalśṛṅkhalitena śṛṅkhalitābhyām śṛṅkhalitaiḥ
Dativeśṛṅkhalitāya śṛṅkhalitābhyām śṛṅkhalitebhyaḥ
Ablativeśṛṅkhalitāt śṛṅkhalitābhyām śṛṅkhalitebhyaḥ
Genitiveśṛṅkhalitasya śṛṅkhalitayoḥ śṛṅkhalitānām
Locativeśṛṅkhalite śṛṅkhalitayoḥ śṛṅkhaliteṣu

Compound śṛṅkhalita -

Adverb -śṛṅkhalitam -śṛṅkhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria