Declension table of ?śṛṅkhalita

Deva

MasculineSingularDualPlural
Nominativeśṛṅkhalitaḥ śṛṅkhalitau śṛṅkhalitāḥ
Vocativeśṛṅkhalita śṛṅkhalitau śṛṅkhalitāḥ
Accusativeśṛṅkhalitam śṛṅkhalitau śṛṅkhalitān
Instrumentalśṛṅkhalitena śṛṅkhalitābhyām śṛṅkhalitaiḥ śṛṅkhalitebhiḥ
Dativeśṛṅkhalitāya śṛṅkhalitābhyām śṛṅkhalitebhyaḥ
Ablativeśṛṅkhalitāt śṛṅkhalitābhyām śṛṅkhalitebhyaḥ
Genitiveśṛṅkhalitasya śṛṅkhalitayoḥ śṛṅkhalitānām
Locativeśṛṅkhalite śṛṅkhalitayoḥ śṛṅkhaliteṣu

Compound śṛṅkhalita -

Adverb -śṛṅkhalitam -śṛṅkhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria