Declension table of śṛṅkhalatva

Deva

NeuterSingularDualPlural
Nominativeśṛṅkhalatvam śṛṅkhalatve śṛṅkhalatvāni
Vocativeśṛṅkhalatva śṛṅkhalatve śṛṅkhalatvāni
Accusativeśṛṅkhalatvam śṛṅkhalatve śṛṅkhalatvāni
Instrumentalśṛṅkhalatvena śṛṅkhalatvābhyām śṛṅkhalatvaiḥ
Dativeśṛṅkhalatvāya śṛṅkhalatvābhyām śṛṅkhalatvebhyaḥ
Ablativeśṛṅkhalatvāt śṛṅkhalatvābhyām śṛṅkhalatvebhyaḥ
Genitiveśṛṅkhalatvasya śṛṅkhalatvayoḥ śṛṅkhalatvānām
Locativeśṛṅkhalatve śṛṅkhalatvayoḥ śṛṅkhalatveṣu

Compound śṛṅkhalatva -

Adverb -śṛṅkhalatvam -śṛṅkhalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria