Declension table of ?śṛṅkhalatodin

Deva

MasculineSingularDualPlural
Nominativeśṛṅkhalatodī śṛṅkhalatodinau śṛṅkhalatodinaḥ
Vocativeśṛṅkhalatodin śṛṅkhalatodinau śṛṅkhalatodinaḥ
Accusativeśṛṅkhalatodinam śṛṅkhalatodinau śṛṅkhalatodinaḥ
Instrumentalśṛṅkhalatodinā śṛṅkhalatodibhyām śṛṅkhalatodibhiḥ
Dativeśṛṅkhalatodine śṛṅkhalatodibhyām śṛṅkhalatodibhyaḥ
Ablativeśṛṅkhalatodinaḥ śṛṅkhalatodibhyām śṛṅkhalatodibhyaḥ
Genitiveśṛṅkhalatodinaḥ śṛṅkhalatodinoḥ śṛṅkhalatodinām
Locativeśṛṅkhalatodini śṛṅkhalatodinoḥ śṛṅkhalatodiṣu

Compound śṛṅkhalatodi -

Adverb -śṛṅkhalatodi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria