Declension table of ?śṛṅkhalāpāśa

Deva

MasculineSingularDualPlural
Nominativeśṛṅkhalāpāśaḥ śṛṅkhalāpāśau śṛṅkhalāpāśāḥ
Vocativeśṛṅkhalāpāśa śṛṅkhalāpāśau śṛṅkhalāpāśāḥ
Accusativeśṛṅkhalāpāśam śṛṅkhalāpāśau śṛṅkhalāpāśān
Instrumentalśṛṅkhalāpāśena śṛṅkhalāpāśābhyām śṛṅkhalāpāśaiḥ śṛṅkhalāpāśebhiḥ
Dativeśṛṅkhalāpāśāya śṛṅkhalāpāśābhyām śṛṅkhalāpāśebhyaḥ
Ablativeśṛṅkhalāpāśāt śṛṅkhalāpāśābhyām śṛṅkhalāpāśebhyaḥ
Genitiveśṛṅkhalāpāśasya śṛṅkhalāpāśayoḥ śṛṅkhalāpāśānām
Locativeśṛṅkhalāpāśe śṛṅkhalāpāśayoḥ śṛṅkhalāpāśeṣu

Compound śṛṅkhalāpāśa -

Adverb -śṛṅkhalāpāśam -śṛṅkhalāpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria