Declension table of ?śṛṅkhalādāman

Deva

NeuterSingularDualPlural
Nominativeśṛṅkhalādāma śṛṅkhalādāmnī śṛṅkhalādāmāni
Vocativeśṛṅkhalādāman śṛṅkhalādāma śṛṅkhalādāmnī śṛṅkhalādāmāni
Accusativeśṛṅkhalādāma śṛṅkhalādāmnī śṛṅkhalādāmāni
Instrumentalśṛṅkhalādāmnā śṛṅkhalādāmabhyām śṛṅkhalādāmabhiḥ
Dativeśṛṅkhalādāmne śṛṅkhalādāmabhyām śṛṅkhalādāmabhyaḥ
Ablativeśṛṅkhalādāmnaḥ śṛṅkhalādāmabhyām śṛṅkhalādāmabhyaḥ
Genitiveśṛṅkhalādāmnaḥ śṛṅkhalādāmnoḥ śṛṅkhalādāmnām
Locativeśṛṅkhalādāmni śṛṅkhalādāmani śṛṅkhalādāmnoḥ śṛṅkhalādāmasu

Compound śṛṅkhalādāma -

Adverb -śṛṅkhalādāma -śṛṅkhalādāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria