Declension table of śṛṅkhalābandhana

Deva

NeuterSingularDualPlural
Nominativeśṛṅkhalābandhanam śṛṅkhalābandhane śṛṅkhalābandhanāni
Vocativeśṛṅkhalābandhana śṛṅkhalābandhane śṛṅkhalābandhanāni
Accusativeśṛṅkhalābandhanam śṛṅkhalābandhane śṛṅkhalābandhanāni
Instrumentalśṛṅkhalābandhanena śṛṅkhalābandhanābhyām śṛṅkhalābandhanaiḥ
Dativeśṛṅkhalābandhanāya śṛṅkhalābandhanābhyām śṛṅkhalābandhanebhyaḥ
Ablativeśṛṅkhalābandhanāt śṛṅkhalābandhanābhyām śṛṅkhalābandhanebhyaḥ
Genitiveśṛṅkhalābandhanasya śṛṅkhalābandhanayoḥ śṛṅkhalābandhanānām
Locativeśṛṅkhalābandhane śṛṅkhalābandhanayoḥ śṛṅkhalābandhaneṣu

Compound śṛṅkhalābandhana -

Adverb -śṛṅkhalābandhanam -śṛṅkhalābandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria