Declension table of śṛṅkhalābandha

Deva

MasculineSingularDualPlural
Nominativeśṛṅkhalābandhaḥ śṛṅkhalābandhau śṛṅkhalābandhāḥ
Vocativeśṛṅkhalābandha śṛṅkhalābandhau śṛṅkhalābandhāḥ
Accusativeśṛṅkhalābandham śṛṅkhalābandhau śṛṅkhalābandhān
Instrumentalśṛṅkhalābandhena śṛṅkhalābandhābhyām śṛṅkhalābandhaiḥ śṛṅkhalābandhebhiḥ
Dativeśṛṅkhalābandhāya śṛṅkhalābandhābhyām śṛṅkhalābandhebhyaḥ
Ablativeśṛṅkhalābandhāt śṛṅkhalābandhābhyām śṛṅkhalābandhebhyaḥ
Genitiveśṛṅkhalābandhasya śṛṅkhalābandhayoḥ śṛṅkhalābandhānām
Locativeśṛṅkhalābandhe śṛṅkhalābandhayoḥ śṛṅkhalābandheṣu

Compound śṛṅkhalābandha -

Adverb -śṛṅkhalābandham -śṛṅkhalābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria