Declension table of ?śṛṅkhāṇikā

Deva

FeminineSingularDualPlural
Nominativeśṛṅkhāṇikā śṛṅkhāṇike śṛṅkhāṇikāḥ
Vocativeśṛṅkhāṇike śṛṅkhāṇike śṛṅkhāṇikāḥ
Accusativeśṛṅkhāṇikām śṛṅkhāṇike śṛṅkhāṇikāḥ
Instrumentalśṛṅkhāṇikayā śṛṅkhāṇikābhyām śṛṅkhāṇikābhiḥ
Dativeśṛṅkhāṇikāyai śṛṅkhāṇikābhyām śṛṅkhāṇikābhyaḥ
Ablativeśṛṅkhāṇikāyāḥ śṛṅkhāṇikābhyām śṛṅkhāṇikābhyaḥ
Genitiveśṛṅkhāṇikāyāḥ śṛṅkhāṇikayoḥ śṛṅkhāṇikānām
Locativeśṛṅkhāṇikāyām śṛṅkhāṇikayoḥ śṛṅkhāṇikāsu

Adverb -śṛṅkhāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria