Declension table of ?śṛṅgya

Deva

NeuterSingularDualPlural
Nominativeśṛṅgyam śṛṅgye śṛṅgyāṇi
Vocativeśṛṅgya śṛṅgye śṛṅgyāṇi
Accusativeśṛṅgyam śṛṅgye śṛṅgyāṇi
Instrumentalśṛṅgyeṇa śṛṅgyābhyām śṛṅgyaiḥ
Dativeśṛṅgyāya śṛṅgyābhyām śṛṅgyebhyaḥ
Ablativeśṛṅgyāt śṛṅgyābhyām śṛṅgyebhyaḥ
Genitiveśṛṅgyasya śṛṅgyayoḥ śṛṅgyāṇām
Locativeśṛṅgye śṛṅgyayoḥ śṛṅgyeṣu

Compound śṛṅgya -

Adverb -śṛṅgyam -śṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria