Declension table of ?śṛṅgya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgyaḥ śṛṅgyau śṛṅgyāḥ
Vocativeśṛṅgya śṛṅgyau śṛṅgyāḥ
Accusativeśṛṅgyam śṛṅgyau śṛṅgyān
Instrumentalśṛṅgyeṇa śṛṅgyābhyām śṛṅgyaiḥ śṛṅgyebhiḥ
Dativeśṛṅgyāya śṛṅgyābhyām śṛṅgyebhyaḥ
Ablativeśṛṅgyāt śṛṅgyābhyām śṛṅgyebhyaḥ
Genitiveśṛṅgyasya śṛṅgyayoḥ śṛṅgyāṇām
Locativeśṛṅgye śṛṅgyayoḥ śṛṅgyeṣu

Compound śṛṅgya -

Adverb -śṛṅgyam -śṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria