Declension table of ?śṛṅgotpādanā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgotpādanā śṛṅgotpādane śṛṅgotpādanāḥ
Vocativeśṛṅgotpādane śṛṅgotpādane śṛṅgotpādanāḥ
Accusativeśṛṅgotpādanām śṛṅgotpādane śṛṅgotpādanāḥ
Instrumentalśṛṅgotpādanayā śṛṅgotpādanābhyām śṛṅgotpādanābhiḥ
Dativeśṛṅgotpādanāyai śṛṅgotpādanābhyām śṛṅgotpādanābhyaḥ
Ablativeśṛṅgotpādanāyāḥ śṛṅgotpādanābhyām śṛṅgotpādanābhyaḥ
Genitiveśṛṅgotpādanāyāḥ śṛṅgotpādanayoḥ śṛṅgotpādanānām
Locativeśṛṅgotpādanāyām śṛṅgotpādanayoḥ śṛṅgotpādanāsu

Adverb -śṛṅgotpādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria