Declension table of ?śṛṅgotpādana

Deva

NeuterSingularDualPlural
Nominativeśṛṅgotpādanam śṛṅgotpādane śṛṅgotpādanāni
Vocativeśṛṅgotpādana śṛṅgotpādane śṛṅgotpādanāni
Accusativeśṛṅgotpādanam śṛṅgotpādane śṛṅgotpādanāni
Instrumentalśṛṅgotpādanena śṛṅgotpādanābhyām śṛṅgotpādanaiḥ
Dativeśṛṅgotpādanāya śṛṅgotpādanābhyām śṛṅgotpādanebhyaḥ
Ablativeśṛṅgotpādanāt śṛṅgotpādanābhyām śṛṅgotpādanebhyaḥ
Genitiveśṛṅgotpādanasya śṛṅgotpādanayoḥ śṛṅgotpādanānām
Locativeśṛṅgotpādane śṛṅgotpādanayoḥ śṛṅgotpādaneṣu

Compound śṛṅgotpādana -

Adverb -śṛṅgotpādanam -śṛṅgotpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria