Declension table of ?śṛṅgotpādana

Deva

MasculineSingularDualPlural
Nominativeśṛṅgotpādanaḥ śṛṅgotpādanau śṛṅgotpādanāḥ
Vocativeśṛṅgotpādana śṛṅgotpādanau śṛṅgotpādanāḥ
Accusativeśṛṅgotpādanam śṛṅgotpādanau śṛṅgotpādanān
Instrumentalśṛṅgotpādanena śṛṅgotpādanābhyām śṛṅgotpādanaiḥ śṛṅgotpādanebhiḥ
Dativeśṛṅgotpādanāya śṛṅgotpādanābhyām śṛṅgotpādanebhyaḥ
Ablativeśṛṅgotpādanāt śṛṅgotpādanābhyām śṛṅgotpādanebhyaḥ
Genitiveśṛṅgotpādanasya śṛṅgotpādanayoḥ śṛṅgotpādanānām
Locativeśṛṅgotpādane śṛṅgotpādanayoḥ śṛṅgotpādaneṣu

Compound śṛṅgotpādana -

Adverb -śṛṅgotpādanam -śṛṅgotpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria