Declension table of ?śṛṅgonnati

Deva

FeminineSingularDualPlural
Nominativeśṛṅgonnatiḥ śṛṅgonnatī śṛṅgonnatayaḥ
Vocativeśṛṅgonnate śṛṅgonnatī śṛṅgonnatayaḥ
Accusativeśṛṅgonnatim śṛṅgonnatī śṛṅgonnatīḥ
Instrumentalśṛṅgonnatyā śṛṅgonnatibhyām śṛṅgonnatibhiḥ
Dativeśṛṅgonnatyai śṛṅgonnataye śṛṅgonnatibhyām śṛṅgonnatibhyaḥ
Ablativeśṛṅgonnatyāḥ śṛṅgonnateḥ śṛṅgonnatibhyām śṛṅgonnatibhyaḥ
Genitiveśṛṅgonnatyāḥ śṛṅgonnateḥ śṛṅgonnatyoḥ śṛṅgonnatīnām
Locativeśṛṅgonnatyām śṛṅgonnatau śṛṅgonnatyoḥ śṛṅgonnatiṣu

Compound śṛṅgonnati -

Adverb -śṛṅgonnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria