Declension table of ?śṛṅgonnamana

Deva

NeuterSingularDualPlural
Nominativeśṛṅgonnamanam śṛṅgonnamane śṛṅgonnamanāni
Vocativeśṛṅgonnamana śṛṅgonnamane śṛṅgonnamanāni
Accusativeśṛṅgonnamanam śṛṅgonnamane śṛṅgonnamanāni
Instrumentalśṛṅgonnamanena śṛṅgonnamanābhyām śṛṅgonnamanaiḥ
Dativeśṛṅgonnamanāya śṛṅgonnamanābhyām śṛṅgonnamanebhyaḥ
Ablativeśṛṅgonnamanāt śṛṅgonnamanābhyām śṛṅgonnamanebhyaḥ
Genitiveśṛṅgonnamanasya śṛṅgonnamanayoḥ śṛṅgonnamanānām
Locativeśṛṅgonnamane śṛṅgonnamanayoḥ śṛṅgonnamaneṣu

Compound śṛṅgonnamana -

Adverb -śṛṅgonnamanam -śṛṅgonnamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria