Declension table of ?śṛṅgocchrāya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgocchrāyaḥ śṛṅgocchrāyau śṛṅgocchrāyāḥ
Vocativeśṛṅgocchrāya śṛṅgocchrāyau śṛṅgocchrāyāḥ
Accusativeśṛṅgocchrāyam śṛṅgocchrāyau śṛṅgocchrāyān
Instrumentalśṛṅgocchrāyeṇa śṛṅgocchrāyābhyām śṛṅgocchrāyaiḥ śṛṅgocchrāyebhiḥ
Dativeśṛṅgocchrāyāya śṛṅgocchrāyābhyām śṛṅgocchrāyebhyaḥ
Ablativeśṛṅgocchrāyāt śṛṅgocchrāyābhyām śṛṅgocchrāyebhyaḥ
Genitiveśṛṅgocchrāyasya śṛṅgocchrāyayoḥ śṛṅgocchrāyāṇām
Locativeśṛṅgocchrāye śṛṅgocchrāyayoḥ śṛṅgocchrāyeṣu

Compound śṛṅgocchrāya -

Adverb -śṛṅgocchrāyam -śṛṅgocchrāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria