Declension table of ?śṛṅgoṣṇīṣa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgoṣṇīṣaḥ śṛṅgoṣṇīṣau śṛṅgoṣṇīṣāḥ
Vocativeśṛṅgoṣṇīṣa śṛṅgoṣṇīṣau śṛṅgoṣṇīṣāḥ
Accusativeśṛṅgoṣṇīṣam śṛṅgoṣṇīṣau śṛṅgoṣṇīṣān
Instrumentalśṛṅgoṣṇīṣeṇa śṛṅgoṣṇīṣābhyām śṛṅgoṣṇīṣaiḥ śṛṅgoṣṇīṣebhiḥ
Dativeśṛṅgoṣṇīṣāya śṛṅgoṣṇīṣābhyām śṛṅgoṣṇīṣebhyaḥ
Ablativeśṛṅgoṣṇīṣāt śṛṅgoṣṇīṣābhyām śṛṅgoṣṇīṣebhyaḥ
Genitiveśṛṅgoṣṇīṣasya śṛṅgoṣṇīṣayoḥ śṛṅgoṣṇīṣāṇām
Locativeśṛṅgoṣṇīṣe śṛṅgoṣṇīṣayoḥ śṛṅgoṣṇīṣeṣu

Compound śṛṅgoṣṇīṣa -

Adverb -śṛṅgoṣṇīṣam -śṛṅgoṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria