Declension table of ?śṛṅgivara

Deva

MasculineSingularDualPlural
Nominativeśṛṅgivaraḥ śṛṅgivarau śṛṅgivarāḥ
Vocativeśṛṅgivara śṛṅgivarau śṛṅgivarāḥ
Accusativeśṛṅgivaram śṛṅgivarau śṛṅgivarān
Instrumentalśṛṅgivareṇa śṛṅgivarābhyām śṛṅgivaraiḥ śṛṅgivarebhiḥ
Dativeśṛṅgivarāya śṛṅgivarābhyām śṛṅgivarebhyaḥ
Ablativeśṛṅgivarāt śṛṅgivarābhyām śṛṅgivarebhyaḥ
Genitiveśṛṅgivarasya śṛṅgivarayoḥ śṛṅgivarāṇām
Locativeśṛṅgivare śṛṅgivarayoḥ śṛṅgivareṣu

Compound śṛṅgivara -

Adverb -śṛṅgivaram -śṛṅgivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria