Declension table of ?śṛṅgīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeśṛṅgīśvaratīrtham śṛṅgīśvaratīrthe śṛṅgīśvaratīrthāni
Vocativeśṛṅgīśvaratīrtha śṛṅgīśvaratīrthe śṛṅgīśvaratīrthāni
Accusativeśṛṅgīśvaratīrtham śṛṅgīśvaratīrthe śṛṅgīśvaratīrthāni
Instrumentalśṛṅgīśvaratīrthena śṛṅgīśvaratīrthābhyām śṛṅgīśvaratīrthaiḥ
Dativeśṛṅgīśvaratīrthāya śṛṅgīśvaratīrthābhyām śṛṅgīśvaratīrthebhyaḥ
Ablativeśṛṅgīśvaratīrthāt śṛṅgīśvaratīrthābhyām śṛṅgīśvaratīrthebhyaḥ
Genitiveśṛṅgīśvaratīrthasya śṛṅgīśvaratīrthayoḥ śṛṅgīśvaratīrthānām
Locativeśṛṅgīśvaratīrthe śṛṅgīśvaratīrthayoḥ śṛṅgīśvaratīrtheṣu

Compound śṛṅgīśvaratīrtha -

Adverb -śṛṅgīśvaratīrtham -śṛṅgīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria