Declension table of ?śṛṅgīviṣa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgīviṣam śṛṅgīviṣe śṛṅgīviṣāṇi
Vocativeśṛṅgīviṣa śṛṅgīviṣe śṛṅgīviṣāṇi
Accusativeśṛṅgīviṣam śṛṅgīviṣe śṛṅgīviṣāṇi
Instrumentalśṛṅgīviṣeṇa śṛṅgīviṣābhyām śṛṅgīviṣaiḥ
Dativeśṛṅgīviṣāya śṛṅgīviṣābhyām śṛṅgīviṣebhyaḥ
Ablativeśṛṅgīviṣāt śṛṅgīviṣābhyām śṛṅgīviṣebhyaḥ
Genitiveśṛṅgīviṣasya śṛṅgīviṣayoḥ śṛṅgīviṣāṇām
Locativeśṛṅgīviṣe śṛṅgīviṣayoḥ śṛṅgīviṣeṣu

Compound śṛṅgīviṣa -

Adverb -śṛṅgīviṣam -śṛṅgīviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria