Declension table of ?śṛṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgiṇī śṛṅgiṇyau śṛṅgiṇyaḥ
Vocativeśṛṅgiṇi śṛṅgiṇyau śṛṅgiṇyaḥ
Accusativeśṛṅgiṇīm śṛṅgiṇyau śṛṅgiṇīḥ
Instrumentalśṛṅgiṇyā śṛṅgiṇībhyām śṛṅgiṇībhiḥ
Dativeśṛṅgiṇyai śṛṅgiṇībhyām śṛṅgiṇībhyaḥ
Ablativeśṛṅgiṇyāḥ śṛṅgiṇībhyām śṛṅgiṇībhyaḥ
Genitiveśṛṅgiṇyāḥ śṛṅgiṇyoḥ śṛṅgiṇīnām
Locativeśṛṅgiṇyām śṛṅgiṇyoḥ śṛṅgiṇīṣu

Compound śṛṅgiṇi - śṛṅgiṇī -

Adverb -śṛṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria