Declension table of ?śṛṅgiṇā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgiṇā śṛṅgiṇe śṛṅgiṇāḥ
Vocativeśṛṅgiṇe śṛṅgiṇe śṛṅgiṇāḥ
Accusativeśṛṅgiṇām śṛṅgiṇe śṛṅgiṇāḥ
Instrumentalśṛṅgiṇayā śṛṅgiṇābhyām śṛṅgiṇābhiḥ
Dativeśṛṅgiṇāyai śṛṅgiṇābhyām śṛṅgiṇābhyaḥ
Ablativeśṛṅgiṇāyāḥ śṛṅgiṇābhyām śṛṅgiṇābhyaḥ
Genitiveśṛṅgiṇāyāḥ śṛṅgiṇayoḥ śṛṅgiṇānām
Locativeśṛṅgiṇāyām śṛṅgiṇayoḥ śṛṅgiṇāsu

Adverb -śṛṅgiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria