Declension table of ?śṛṅgi

Deva

FeminineSingularDualPlural
Nominativeśṛṅgiḥ śṛṅgī śṛṅgayaḥ
Vocativeśṛṅge śṛṅgī śṛṅgayaḥ
Accusativeśṛṅgim śṛṅgī śṛṅgīḥ
Instrumentalśṛṅgyā śṛṅgibhyām śṛṅgibhiḥ
Dativeśṛṅgyai śṛṅgaye śṛṅgibhyām śṛṅgibhyaḥ
Ablativeśṛṅgyāḥ śṛṅgeḥ śṛṅgibhyām śṛṅgibhyaḥ
Genitiveśṛṅgyāḥ śṛṅgeḥ śṛṅgyoḥ śṛṅgīṇām
Locativeśṛṅgyām śṛṅgau śṛṅgyoḥ śṛṅgiṣu

Compound śṛṅgi -

Adverb -śṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria