Declension table of ?śṛṅgeśvara

Deva

MasculineSingularDualPlural
Nominativeśṛṅgeśvaraḥ śṛṅgeśvarau śṛṅgeśvarāḥ
Vocativeśṛṅgeśvara śṛṅgeśvarau śṛṅgeśvarāḥ
Accusativeśṛṅgeśvaram śṛṅgeśvarau śṛṅgeśvarān
Instrumentalśṛṅgeśvareṇa śṛṅgeśvarābhyām śṛṅgeśvaraiḥ śṛṅgeśvarebhiḥ
Dativeśṛṅgeśvarāya śṛṅgeśvarābhyām śṛṅgeśvarebhyaḥ
Ablativeśṛṅgeśvarāt śṛṅgeśvarābhyām śṛṅgeśvarebhyaḥ
Genitiveśṛṅgeśvarasya śṛṅgeśvarayoḥ śṛṅgeśvarāṇām
Locativeśṛṅgeśvare śṛṅgeśvarayoḥ śṛṅgeśvareṣu

Compound śṛṅgeśvara -

Adverb -śṛṅgeśvaram -śṛṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria