Declension table of ?śṛṅgeripura

Deva

NeuterSingularDualPlural
Nominativeśṛṅgeripuram śṛṅgeripure śṛṅgeripurāṇi
Vocativeśṛṅgeripura śṛṅgeripure śṛṅgeripurāṇi
Accusativeśṛṅgeripuram śṛṅgeripure śṛṅgeripurāṇi
Instrumentalśṛṅgeripureṇa śṛṅgeripurābhyām śṛṅgeripuraiḥ
Dativeśṛṅgeripurāya śṛṅgeripurābhyām śṛṅgeripurebhyaḥ
Ablativeśṛṅgeripurāt śṛṅgeripurābhyām śṛṅgeripurebhyaḥ
Genitiveśṛṅgeripurasya śṛṅgeripurayoḥ śṛṅgeripurāṇām
Locativeśṛṅgeripure śṛṅgeripurayoḥ śṛṅgeripureṣu

Compound śṛṅgeripura -

Adverb -śṛṅgeripuram -śṛṅgeripurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria