Declension table of śṛṅgeri

Deva

FeminineSingularDualPlural
Nominativeśṛṅgeriḥ śṛṅgerī śṛṅgerayaḥ
Vocativeśṛṅgere śṛṅgerī śṛṅgerayaḥ
Accusativeśṛṅgerim śṛṅgerī śṛṅgerīḥ
Instrumentalśṛṅgeryā śṛṅgeribhyām śṛṅgeribhiḥ
Dativeśṛṅgeryai śṛṅgeraye śṛṅgeribhyām śṛṅgeribhyaḥ
Ablativeśṛṅgeryāḥ śṛṅgereḥ śṛṅgeribhyām śṛṅgeribhyaḥ
Genitiveśṛṅgeryāḥ śṛṅgereḥ śṛṅgeryoḥ śṛṅgerīṇām
Locativeśṛṅgeryām śṛṅgerau śṛṅgeryoḥ śṛṅgeriṣu

Compound śṛṅgeri -

Adverb -śṛṅgeri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria