Declension table of ?śṛṅgaśata

Deva

NeuterSingularDualPlural
Nominativeśṛṅgaśatam śṛṅgaśate śṛṅgaśatāni
Vocativeśṛṅgaśata śṛṅgaśate śṛṅgaśatāni
Accusativeśṛṅgaśatam śṛṅgaśate śṛṅgaśatāni
Instrumentalśṛṅgaśatena śṛṅgaśatābhyām śṛṅgaśataiḥ
Dativeśṛṅgaśatāya śṛṅgaśatābhyām śṛṅgaśatebhyaḥ
Ablativeśṛṅgaśatāt śṛṅgaśatābhyām śṛṅgaśatebhyaḥ
Genitiveśṛṅgaśatasya śṛṅgaśatayoḥ śṛṅgaśatānām
Locativeśṛṅgaśate śṛṅgaśatayoḥ śṛṅgaśateṣu

Compound śṛṅgaśata -

Adverb -śṛṅgaśatam -śṛṅgaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria