Declension table of ?śṛṅgaveramāhātmya

Deva

NeuterSingularDualPlural
Nominativeśṛṅgaveramāhātmyam śṛṅgaveramāhātmye śṛṅgaveramāhātmyāni
Vocativeśṛṅgaveramāhātmya śṛṅgaveramāhātmye śṛṅgaveramāhātmyāni
Accusativeśṛṅgaveramāhātmyam śṛṅgaveramāhātmye śṛṅgaveramāhātmyāni
Instrumentalśṛṅgaveramāhātmyena śṛṅgaveramāhātmyābhyām śṛṅgaveramāhātmyaiḥ
Dativeśṛṅgaveramāhātmyāya śṛṅgaveramāhātmyābhyām śṛṅgaveramāhātmyebhyaḥ
Ablativeśṛṅgaveramāhātmyāt śṛṅgaveramāhātmyābhyām śṛṅgaveramāhātmyebhyaḥ
Genitiveśṛṅgaveramāhātmyasya śṛṅgaveramāhātmyayoḥ śṛṅgaveramāhātmyānām
Locativeśṛṅgaveramāhātmye śṛṅgaveramāhātmyayoḥ śṛṅgaveramāhātmyeṣu

Compound śṛṅgaveramāhātmya -

Adverb -śṛṅgaveramāhātmyam -śṛṅgaveramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria