Declension table of ?śṛṅgaveracūrṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgaveracūrṇam śṛṅgaveracūrṇe śṛṅgaveracūrṇāni
Vocativeśṛṅgaveracūrṇa śṛṅgaveracūrṇe śṛṅgaveracūrṇāni
Accusativeśṛṅgaveracūrṇam śṛṅgaveracūrṇe śṛṅgaveracūrṇāni
Instrumentalśṛṅgaveracūrṇena śṛṅgaveracūrṇābhyām śṛṅgaveracūrṇaiḥ
Dativeśṛṅgaveracūrṇāya śṛṅgaveracūrṇābhyām śṛṅgaveracūrṇebhyaḥ
Ablativeśṛṅgaveracūrṇāt śṛṅgaveracūrṇābhyām śṛṅgaveracūrṇebhyaḥ
Genitiveśṛṅgaveracūrṇasya śṛṅgaveracūrṇayoḥ śṛṅgaveracūrṇānām
Locativeśṛṅgaveracūrṇe śṛṅgaveracūrṇayoḥ śṛṅgaveracūrṇeṣu

Compound śṛṅgaveracūrṇa -

Adverb -śṛṅgaveracūrṇam -śṛṅgaveracūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria