Declension table of ?śṛṅgaverābhamūlaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgaverābhamūlakaḥ śṛṅgaverābhamūlakau śṛṅgaverābhamūlakāḥ
Vocativeśṛṅgaverābhamūlaka śṛṅgaverābhamūlakau śṛṅgaverābhamūlakāḥ
Accusativeśṛṅgaverābhamūlakam śṛṅgaverābhamūlakau śṛṅgaverābhamūlakān
Instrumentalśṛṅgaverābhamūlakena śṛṅgaverābhamūlakābhyām śṛṅgaverābhamūlakaiḥ śṛṅgaverābhamūlakebhiḥ
Dativeśṛṅgaverābhamūlakāya śṛṅgaverābhamūlakābhyām śṛṅgaverābhamūlakebhyaḥ
Ablativeśṛṅgaverābhamūlakāt śṛṅgaverābhamūlakābhyām śṛṅgaverābhamūlakebhyaḥ
Genitiveśṛṅgaverābhamūlakasya śṛṅgaverābhamūlakayoḥ śṛṅgaverābhamūlakānām
Locativeśṛṅgaverābhamūlake śṛṅgaverābhamūlakayoḥ śṛṅgaverābhamūlakeṣu

Compound śṛṅgaverābhamūlaka -

Adverb -śṛṅgaverābhamūlakam -śṛṅgaverābhamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria