Declension table of śṛṅgavat

Deva

MasculineSingularDualPlural
Nominativeśṛṅgavān śṛṅgavantau śṛṅgavantaḥ
Vocativeśṛṅgavan śṛṅgavantau śṛṅgavantaḥ
Accusativeśṛṅgavantam śṛṅgavantau śṛṅgavataḥ
Instrumentalśṛṅgavatā śṛṅgavadbhyām śṛṅgavadbhiḥ
Dativeśṛṅgavate śṛṅgavadbhyām śṛṅgavadbhyaḥ
Ablativeśṛṅgavataḥ śṛṅgavadbhyām śṛṅgavadbhyaḥ
Genitiveśṛṅgavataḥ śṛṅgavatoḥ śṛṅgavatām
Locativeśṛṅgavati śṛṅgavatoḥ śṛṅgavatsu

Compound śṛṅgavat -

Adverb -śṛṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria