Declension table of ?śṛṅgavarjita

Deva

MasculineSingularDualPlural
Nominativeśṛṅgavarjitaḥ śṛṅgavarjitau śṛṅgavarjitāḥ
Vocativeśṛṅgavarjita śṛṅgavarjitau śṛṅgavarjitāḥ
Accusativeśṛṅgavarjitam śṛṅgavarjitau śṛṅgavarjitān
Instrumentalśṛṅgavarjitena śṛṅgavarjitābhyām śṛṅgavarjitaiḥ śṛṅgavarjitebhiḥ
Dativeśṛṅgavarjitāya śṛṅgavarjitābhyām śṛṅgavarjitebhyaḥ
Ablativeśṛṅgavarjitāt śṛṅgavarjitābhyām śṛṅgavarjitebhyaḥ
Genitiveśṛṅgavarjitasya śṛṅgavarjitayoḥ śṛṅgavarjitānām
Locativeśṛṅgavarjite śṛṅgavarjitayoḥ śṛṅgavarjiteṣu

Compound śṛṅgavarjita -

Adverb -śṛṅgavarjitam -śṛṅgavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria