Declension table of ?śṛṅgavādya

Deva

NeuterSingularDualPlural
Nominativeśṛṅgavādyam śṛṅgavādye śṛṅgavādyāni
Vocativeśṛṅgavādya śṛṅgavādye śṛṅgavādyāni
Accusativeśṛṅgavādyam śṛṅgavādye śṛṅgavādyāni
Instrumentalśṛṅgavādyena śṛṅgavādyābhyām śṛṅgavādyaiḥ
Dativeśṛṅgavādyāya śṛṅgavādyābhyām śṛṅgavādyebhyaḥ
Ablativeśṛṅgavādyāt śṛṅgavādyābhyām śṛṅgavādyebhyaḥ
Genitiveśṛṅgavādyasya śṛṅgavādyayoḥ śṛṅgavādyānām
Locativeśṛṅgavādye śṛṅgavādyayoḥ śṛṅgavādyeṣu

Compound śṛṅgavādya -

Adverb -śṛṅgavādyam -śṛṅgavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria