Declension table of ?śṛṅgavṛṣ

Deva

MasculineSingularDualPlural
Nominativeśṛṅgavṛṭ śṛṅgavṛṣau śṛṅgavṛṣaḥ
Vocativeśṛṅgavṛṭ śṛṅgavṛṣau śṛṅgavṛṣaḥ
Accusativeśṛṅgavṛṣam śṛṅgavṛṣau śṛṅgavṛṣaḥ
Instrumentalśṛṅgavṛṣā śṛṅgavṛḍbhyām śṛṅgavṛḍbhiḥ
Dativeśṛṅgavṛṣe śṛṅgavṛḍbhyām śṛṅgavṛḍbhyaḥ
Ablativeśṛṅgavṛṣaḥ śṛṅgavṛḍbhyām śṛṅgavṛḍbhyaḥ
Genitiveśṛṅgavṛṣaḥ śṛṅgavṛṣoḥ śṛṅgavṛṣām
Locativeśṛṅgavṛṣi śṛṅgavṛṣoḥ śṛṅgavṛṭsu

Compound śṛṅgavṛṭ -

Adverb -śṛṅgavṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria