Declension table of ?śṛṅgasukha

Deva

NeuterSingularDualPlural
Nominativeśṛṅgasukham śṛṅgasukhe śṛṅgasukhāni
Vocativeśṛṅgasukha śṛṅgasukhe śṛṅgasukhāni
Accusativeśṛṅgasukham śṛṅgasukhe śṛṅgasukhāni
Instrumentalśṛṅgasukhena śṛṅgasukhābhyām śṛṅgasukhaiḥ
Dativeśṛṅgasukhāya śṛṅgasukhābhyām śṛṅgasukhebhyaḥ
Ablativeśṛṅgasukhāt śṛṅgasukhābhyām śṛṅgasukhebhyaḥ
Genitiveśṛṅgasukhasya śṛṅgasukhayoḥ śṛṅgasukhānām
Locativeśṛṅgasukhe śṛṅgasukhayoḥ śṛṅgasukheṣu

Compound śṛṅgasukha -

Adverb -śṛṅgasukham -śṛṅgasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria