Declension table of ?śṛṅgapura

Deva

NeuterSingularDualPlural
Nominativeśṛṅgapuram śṛṅgapure śṛṅgapurāṇi
Vocativeśṛṅgapura śṛṅgapure śṛṅgapurāṇi
Accusativeśṛṅgapuram śṛṅgapure śṛṅgapurāṇi
Instrumentalśṛṅgapureṇa śṛṅgapurābhyām śṛṅgapuraiḥ
Dativeśṛṅgapurāya śṛṅgapurābhyām śṛṅgapurebhyaḥ
Ablativeśṛṅgapurāt śṛṅgapurābhyām śṛṅgapurebhyaḥ
Genitiveśṛṅgapurasya śṛṅgapurayoḥ śṛṅgapurāṇām
Locativeśṛṅgapure śṛṅgapurayoḥ śṛṅgapureṣu

Compound śṛṅgapura -

Adverb -śṛṅgapuram -śṛṅgapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria