Declension table of ?śṛṅgaprahāriṇī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgaprahāriṇī śṛṅgaprahāriṇyau śṛṅgaprahāriṇyaḥ
Vocativeśṛṅgaprahāriṇi śṛṅgaprahāriṇyau śṛṅgaprahāriṇyaḥ
Accusativeśṛṅgaprahāriṇīm śṛṅgaprahāriṇyau śṛṅgaprahāriṇīḥ
Instrumentalśṛṅgaprahāriṇyā śṛṅgaprahāriṇībhyām śṛṅgaprahāriṇībhiḥ
Dativeśṛṅgaprahāriṇyai śṛṅgaprahāriṇībhyām śṛṅgaprahāriṇībhyaḥ
Ablativeśṛṅgaprahāriṇyāḥ śṛṅgaprahāriṇībhyām śṛṅgaprahāriṇībhyaḥ
Genitiveśṛṅgaprahāriṇyāḥ śṛṅgaprahāriṇyoḥ śṛṅgaprahāriṇīnām
Locativeśṛṅgaprahāriṇyām śṛṅgaprahāriṇyoḥ śṛṅgaprahāriṇīṣu

Compound śṛṅgaprahāriṇi - śṛṅgaprahāriṇī -

Adverb -śṛṅgaprahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria