Declension table of ?śṛṅgamūla

Deva

MasculineSingularDualPlural
Nominativeśṛṅgamūlaḥ śṛṅgamūlau śṛṅgamūlāḥ
Vocativeśṛṅgamūla śṛṅgamūlau śṛṅgamūlāḥ
Accusativeśṛṅgamūlam śṛṅgamūlau śṛṅgamūlān
Instrumentalśṛṅgamūlena śṛṅgamūlābhyām śṛṅgamūlaiḥ śṛṅgamūlebhiḥ
Dativeśṛṅgamūlāya śṛṅgamūlābhyām śṛṅgamūlebhyaḥ
Ablativeśṛṅgamūlāt śṛṅgamūlābhyām śṛṅgamūlebhyaḥ
Genitiveśṛṅgamūlasya śṛṅgamūlayoḥ śṛṅgamūlānām
Locativeśṛṅgamūle śṛṅgamūlayoḥ śṛṅgamūleṣu

Compound śṛṅgamūla -

Adverb -śṛṅgamūlam -śṛṅgamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria