Declension table of ?śṛṅgamohin

Deva

MasculineSingularDualPlural
Nominativeśṛṅgamohī śṛṅgamohiṇau śṛṅgamohiṇaḥ
Vocativeśṛṅgamohin śṛṅgamohiṇau śṛṅgamohiṇaḥ
Accusativeśṛṅgamohiṇam śṛṅgamohiṇau śṛṅgamohiṇaḥ
Instrumentalśṛṅgamohiṇā śṛṅgamohibhyām śṛṅgamohibhiḥ
Dativeśṛṅgamohiṇe śṛṅgamohibhyām śṛṅgamohibhyaḥ
Ablativeśṛṅgamohiṇaḥ śṛṅgamohibhyām śṛṅgamohibhyaḥ
Genitiveśṛṅgamohiṇaḥ śṛṅgamohiṇoḥ śṛṅgamohiṇām
Locativeśṛṅgamohiṇi śṛṅgamohiṇoḥ śṛṅgamohiṣu

Compound śṛṅgamohi -

Adverb -śṛṅgamohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria