Declension table of ?śṛṅgamaya

Deva

NeuterSingularDualPlural
Nominativeśṛṅgamayam śṛṅgamaye śṛṅgamayāṇi
Vocativeśṛṅgamaya śṛṅgamaye śṛṅgamayāṇi
Accusativeśṛṅgamayam śṛṅgamaye śṛṅgamayāṇi
Instrumentalśṛṅgamayeṇa śṛṅgamayābhyām śṛṅgamayaiḥ
Dativeśṛṅgamayāya śṛṅgamayābhyām śṛṅgamayebhyaḥ
Ablativeśṛṅgamayāt śṛṅgamayābhyām śṛṅgamayebhyaḥ
Genitiveśṛṅgamayasya śṛṅgamayayoḥ śṛṅgamayāṇām
Locativeśṛṅgamaye śṛṅgamayayoḥ śṛṅgamayeṣu

Compound śṛṅgamaya -

Adverb -śṛṅgamayam -śṛṅgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria