Declension table of ?śṛṅgamaya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgamayaḥ śṛṅgamayau śṛṅgamayāḥ
Vocativeśṛṅgamaya śṛṅgamayau śṛṅgamayāḥ
Accusativeśṛṅgamayam śṛṅgamayau śṛṅgamayān
Instrumentalśṛṅgamayeṇa śṛṅgamayābhyām śṛṅgamayaiḥ śṛṅgamayebhiḥ
Dativeśṛṅgamayāya śṛṅgamayābhyām śṛṅgamayebhyaḥ
Ablativeśṛṅgamayāt śṛṅgamayābhyām śṛṅgamayebhyaḥ
Genitiveśṛṅgamayasya śṛṅgamayayoḥ śṛṅgamayāṇām
Locativeśṛṅgamaye śṛṅgamayayoḥ śṛṅgamayeṣu

Compound śṛṅgamaya -

Adverb -śṛṅgamayam -śṛṅgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria