Declension table of ?śṛṅgalā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgalā śṛṅgale śṛṅgalāḥ
Vocativeśṛṅgale śṛṅgale śṛṅgalāḥ
Accusativeśṛṅgalām śṛṅgale śṛṅgalāḥ
Instrumentalśṛṅgalayā śṛṅgalābhyām śṛṅgalābhiḥ
Dativeśṛṅgalāyai śṛṅgalābhyām śṛṅgalābhyaḥ
Ablativeśṛṅgalāyāḥ śṛṅgalābhyām śṛṅgalābhyaḥ
Genitiveśṛṅgalāyāḥ śṛṅgalayoḥ śṛṅgalānām
Locativeśṛṅgalāyām śṛṅgalayoḥ śṛṅgalāsu

Adverb -śṛṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria