Declension table of ?śṛṅgajāha

Deva

NeuterSingularDualPlural
Nominativeśṛṅgajāham śṛṅgajāhe śṛṅgajāhāni
Vocativeśṛṅgajāha śṛṅgajāhe śṛṅgajāhāni
Accusativeśṛṅgajāham śṛṅgajāhe śṛṅgajāhāni
Instrumentalśṛṅgajāhena śṛṅgajāhābhyām śṛṅgajāhaiḥ
Dativeśṛṅgajāhāya śṛṅgajāhābhyām śṛṅgajāhebhyaḥ
Ablativeśṛṅgajāhāt śṛṅgajāhābhyām śṛṅgajāhebhyaḥ
Genitiveśṛṅgajāhasya śṛṅgajāhayoḥ śṛṅgajāhānām
Locativeśṛṅgajāhe śṛṅgajāhayoḥ śṛṅgajāheṣu

Compound śṛṅgajāha -

Adverb -śṛṅgajāham -śṛṅgajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria