Declension table of śṛṅgabhuja

Deva

MasculineSingularDualPlural
Nominativeśṛṅgabhujaḥ śṛṅgabhujau śṛṅgabhujāḥ
Vocativeśṛṅgabhuja śṛṅgabhujau śṛṅgabhujāḥ
Accusativeśṛṅgabhujam śṛṅgabhujau śṛṅgabhujān
Instrumentalśṛṅgabhujena śṛṅgabhujābhyām śṛṅgabhujaiḥ śṛṅgabhujebhiḥ
Dativeśṛṅgabhujāya śṛṅgabhujābhyām śṛṅgabhujebhyaḥ
Ablativeśṛṅgabhujāt śṛṅgabhujābhyām śṛṅgabhujebhyaḥ
Genitiveśṛṅgabhujasya śṛṅgabhujayoḥ śṛṅgabhujānām
Locativeśṛṅgabhuje śṛṅgabhujayoḥ śṛṅgabhujeṣu

Compound śṛṅgabhuja -

Adverb -śṛṅgabhujam -śṛṅgabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria